Declension table of ?anavapṛgṇa

Deva

NeuterSingularDualPlural
Nominativeanavapṛgṇam anavapṛgṇe anavapṛgṇāni
Vocativeanavapṛgṇa anavapṛgṇe anavapṛgṇāni
Accusativeanavapṛgṇam anavapṛgṇe anavapṛgṇāni
Instrumentalanavapṛgṇena anavapṛgṇābhyām anavapṛgṇaiḥ
Dativeanavapṛgṇāya anavapṛgṇābhyām anavapṛgṇebhyaḥ
Ablativeanavapṛgṇāt anavapṛgṇābhyām anavapṛgṇebhyaḥ
Genitiveanavapṛgṇasya anavapṛgṇayoḥ anavapṛgṇānām
Locativeanavapṛgṇe anavapṛgṇayoḥ anavapṛgṇeṣu

Compound anavapṛgṇa -

Adverb -anavapṛgṇam -anavapṛgṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria