Declension table of ?anavamṛśya

Deva

NeuterSingularDualPlural
Nominativeanavamṛśyam anavamṛśye anavamṛśyāni
Vocativeanavamṛśya anavamṛśye anavamṛśyāni
Accusativeanavamṛśyam anavamṛśye anavamṛśyāni
Instrumentalanavamṛśyena anavamṛśyābhyām anavamṛśyaiḥ
Dativeanavamṛśyāya anavamṛśyābhyām anavamṛśyebhyaḥ
Ablativeanavamṛśyāt anavamṛśyābhyām anavamṛśyebhyaḥ
Genitiveanavamṛśyasya anavamṛśyayoḥ anavamṛśyānām
Locativeanavamṛśye anavamṛśyayoḥ anavamṛśyeṣu

Compound anavamṛśya -

Adverb -anavamṛśyam -anavamṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria