Declension table of ?anavamṛśya

Deva

MasculineSingularDualPlural
Nominativeanavamṛśyaḥ anavamṛśyau anavamṛśyāḥ
Vocativeanavamṛśya anavamṛśyau anavamṛśyāḥ
Accusativeanavamṛśyam anavamṛśyau anavamṛśyān
Instrumentalanavamṛśyena anavamṛśyābhyām anavamṛśyaiḥ anavamṛśyebhiḥ
Dativeanavamṛśyāya anavamṛśyābhyām anavamṛśyebhyaḥ
Ablativeanavamṛśyāt anavamṛśyābhyām anavamṛśyebhyaḥ
Genitiveanavamṛśyasya anavamṛśyayoḥ anavamṛśyānām
Locativeanavamṛśye anavamṛśyayoḥ anavamṛśyeṣu

Compound anavamṛśya -

Adverb -anavamṛśyam -anavamṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria