Declension table of ?anavakāśā

Deva

FeminineSingularDualPlural
Nominativeanavakāśā anavakāśe anavakāśāḥ
Vocativeanavakāśe anavakāśe anavakāśāḥ
Accusativeanavakāśām anavakāśe anavakāśāḥ
Instrumentalanavakāśayā anavakāśābhyām anavakāśābhiḥ
Dativeanavakāśāyai anavakāśābhyām anavakāśābhyaḥ
Ablativeanavakāśāyāḥ anavakāśābhyām anavakāśābhyaḥ
Genitiveanavakāśāyāḥ anavakāśayoḥ anavakāśānām
Locativeanavakāśāyām anavakāśayoḥ anavakāśāsu

Adverb -anavakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria