Declension table of anavakāśa

Deva

NeuterSingularDualPlural
Nominativeanavakāśam anavakāśe anavakāśāni
Vocativeanavakāśa anavakāśe anavakāśāni
Accusativeanavakāśam anavakāśe anavakāśāni
Instrumentalanavakāśena anavakāśābhyām anavakāśaiḥ
Dativeanavakāśāya anavakāśābhyām anavakāśebhyaḥ
Ablativeanavakāśāt anavakāśābhyām anavakāśebhyaḥ
Genitiveanavakāśasya anavakāśayoḥ anavakāśānām
Locativeanavakāśe anavakāśayoḥ anavakāśeṣu

Compound anavakāśa -

Adverb -anavakāśam -anavakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria