Declension table of anavakāśa

Deva

MasculineSingularDualPlural
Nominativeanavakāśaḥ anavakāśau anavakāśāḥ
Vocativeanavakāśa anavakāśau anavakāśāḥ
Accusativeanavakāśam anavakāśau anavakāśān
Instrumentalanavakāśena anavakāśābhyām anavakāśaiḥ anavakāśebhiḥ
Dativeanavakāśāya anavakāśābhyām anavakāśebhyaḥ
Ablativeanavakāśāt anavakāśābhyām anavakāśebhyaḥ
Genitiveanavakāśasya anavakāśayoḥ anavakāśānām
Locativeanavakāśe anavakāśayoḥ anavakāśeṣu

Compound anavakāśa -

Adverb -anavakāśam -anavakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria