Declension table of ?anavaglāyatā

Deva

FeminineSingularDualPlural
Nominativeanavaglāyatā anavaglāyate anavaglāyatāḥ
Vocativeanavaglāyate anavaglāyate anavaglāyatāḥ
Accusativeanavaglāyatām anavaglāyate anavaglāyatāḥ
Instrumentalanavaglāyatayā anavaglāyatābhyām anavaglāyatābhiḥ
Dativeanavaglāyatāyai anavaglāyatābhyām anavaglāyatābhyaḥ
Ablativeanavaglāyatāyāḥ anavaglāyatābhyām anavaglāyatābhyaḥ
Genitiveanavaglāyatāyāḥ anavaglāyatayoḥ anavaglāyatānām
Locativeanavaglāyatāyām anavaglāyatayoḥ anavaglāyatāsu

Adverb -anavaglāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria