Declension table of ?anavaglāyat

Deva

NeuterSingularDualPlural
Nominativeanavaglāyat anavaglāyantī anavaglāyatī anavaglāyanti
Vocativeanavaglāyat anavaglāyantī anavaglāyatī anavaglāyanti
Accusativeanavaglāyat anavaglāyantī anavaglāyatī anavaglāyanti
Instrumentalanavaglāyatā anavaglāyadbhyām anavaglāyadbhiḥ
Dativeanavaglāyate anavaglāyadbhyām anavaglāyadbhyaḥ
Ablativeanavaglāyataḥ anavaglāyadbhyām anavaglāyadbhyaḥ
Genitiveanavaglāyataḥ anavaglāyatoḥ anavaglāyatām
Locativeanavaglāyati anavaglāyatoḥ anavaglāyatsu

Adverb -anavaglāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria