Declension table of ?anavagatā

Deva

FeminineSingularDualPlural
Nominativeanavagatā anavagate anavagatāḥ
Vocativeanavagate anavagate anavagatāḥ
Accusativeanavagatām anavagate anavagatāḥ
Instrumentalanavagatayā anavagatābhyām anavagatābhiḥ
Dativeanavagatāyai anavagatābhyām anavagatābhyaḥ
Ablativeanavagatāyāḥ anavagatābhyām anavagatābhyaḥ
Genitiveanavagatāyāḥ anavagatayoḥ anavagatānām
Locativeanavagatāyām anavagatayoḥ anavagatāsu

Adverb -anavagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria