Declension table of ?anavagata

Deva

NeuterSingularDualPlural
Nominativeanavagatam anavagate anavagatāni
Vocativeanavagata anavagate anavagatāni
Accusativeanavagatam anavagate anavagatāni
Instrumentalanavagatena anavagatābhyām anavagataiḥ
Dativeanavagatāya anavagatābhyām anavagatebhyaḥ
Ablativeanavagatāt anavagatābhyām anavagatebhyaḥ
Genitiveanavagatasya anavagatayoḥ anavagatānām
Locativeanavagate anavagatayoḥ anavagateṣu

Compound anavagata -

Adverb -anavagatam -anavagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria