Declension table of ?anavadyatva

Deva

NeuterSingularDualPlural
Nominativeanavadyatvam anavadyatve anavadyatvāni
Vocativeanavadyatva anavadyatve anavadyatvāni
Accusativeanavadyatvam anavadyatve anavadyatvāni
Instrumentalanavadyatvena anavadyatvābhyām anavadyatvaiḥ
Dativeanavadyatvāya anavadyatvābhyām anavadyatvebhyaḥ
Ablativeanavadyatvāt anavadyatvābhyām anavadyatvebhyaḥ
Genitiveanavadyatvasya anavadyatvayoḥ anavadyatvānām
Locativeanavadyatve anavadyatvayoḥ anavadyatveṣu

Compound anavadyatva -

Adverb -anavadyatvam -anavadyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria