Declension table of ?anavadyarūpa

Deva

MasculineSingularDualPlural
Nominativeanavadyarūpaḥ anavadyarūpau anavadyarūpāḥ
Vocativeanavadyarūpa anavadyarūpau anavadyarūpāḥ
Accusativeanavadyarūpam anavadyarūpau anavadyarūpān
Instrumentalanavadyarūpeṇa anavadyarūpābhyām anavadyarūpaiḥ anavadyarūpebhiḥ
Dativeanavadyarūpāya anavadyarūpābhyām anavadyarūpebhyaḥ
Ablativeanavadyarūpāt anavadyarūpābhyām anavadyarūpebhyaḥ
Genitiveanavadyarūpasya anavadyarūpayoḥ anavadyarūpāṇām
Locativeanavadyarūpe anavadyarūpayoḥ anavadyarūpeṣu

Compound anavadyarūpa -

Adverb -anavadyarūpam -anavadyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria