Declension table of ?anavadharṣya

Deva

MasculineSingularDualPlural
Nominativeanavadharṣyaḥ anavadharṣyau anavadharṣyāḥ
Vocativeanavadharṣya anavadharṣyau anavadharṣyāḥ
Accusativeanavadharṣyam anavadharṣyau anavadharṣyān
Instrumentalanavadharṣyeṇa anavadharṣyābhyām anavadharṣyaiḥ anavadharṣyebhiḥ
Dativeanavadharṣyāya anavadharṣyābhyām anavadharṣyebhyaḥ
Ablativeanavadharṣyāt anavadharṣyābhyām anavadharṣyebhyaḥ
Genitiveanavadharṣyasya anavadharṣyayoḥ anavadharṣyāṇām
Locativeanavadharṣye anavadharṣyayoḥ anavadharṣyeṣu

Compound anavadharṣya -

Adverb -anavadharṣyam -anavadharṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria