Declension table of ?anavadhṛṣya

Deva

NeuterSingularDualPlural
Nominativeanavadhṛṣyam anavadhṛṣye anavadhṛṣyāṇi
Vocativeanavadhṛṣya anavadhṛṣye anavadhṛṣyāṇi
Accusativeanavadhṛṣyam anavadhṛṣye anavadhṛṣyāṇi
Instrumentalanavadhṛṣyeṇa anavadhṛṣyābhyām anavadhṛṣyaiḥ
Dativeanavadhṛṣyāya anavadhṛṣyābhyām anavadhṛṣyebhyaḥ
Ablativeanavadhṛṣyāt anavadhṛṣyābhyām anavadhṛṣyebhyaḥ
Genitiveanavadhṛṣyasya anavadhṛṣyayoḥ anavadhṛṣyāṇām
Locativeanavadhṛṣye anavadhṛṣyayoḥ anavadhṛṣyeṣu

Compound anavadhṛṣya -

Adverb -anavadhṛṣyam -anavadhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria