Declension table of ?anavacchinnahāsa

Deva

MasculineSingularDualPlural
Nominativeanavacchinnahāsaḥ anavacchinnahāsau anavacchinnahāsāḥ
Vocativeanavacchinnahāsa anavacchinnahāsau anavacchinnahāsāḥ
Accusativeanavacchinnahāsam anavacchinnahāsau anavacchinnahāsān
Instrumentalanavacchinnahāsena anavacchinnahāsābhyām anavacchinnahāsaiḥ anavacchinnahāsebhiḥ
Dativeanavacchinnahāsāya anavacchinnahāsābhyām anavacchinnahāsebhyaḥ
Ablativeanavacchinnahāsāt anavacchinnahāsābhyām anavacchinnahāsebhyaḥ
Genitiveanavacchinnahāsasya anavacchinnahāsayoḥ anavacchinnahāsānām
Locativeanavacchinnahāse anavacchinnahāsayoḥ anavacchinnahāseṣu

Compound anavacchinnahāsa -

Adverb -anavacchinnahāsam -anavacchinnahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria