Declension table of ?anavabudhyamānā

Deva

FeminineSingularDualPlural
Nominativeanavabudhyamānā anavabudhyamāne anavabudhyamānāḥ
Vocativeanavabudhyamāne anavabudhyamāne anavabudhyamānāḥ
Accusativeanavabudhyamānām anavabudhyamāne anavabudhyamānāḥ
Instrumentalanavabudhyamānayā anavabudhyamānābhyām anavabudhyamānābhiḥ
Dativeanavabudhyamānāyai anavabudhyamānābhyām anavabudhyamānābhyaḥ
Ablativeanavabudhyamānāyāḥ anavabudhyamānābhyām anavabudhyamānābhyaḥ
Genitiveanavabudhyamānāyāḥ anavabudhyamānayoḥ anavabudhyamānānām
Locativeanavabudhyamānāyām anavabudhyamānayoḥ anavabudhyamānāsu

Adverb -anavabudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria