Declension table of ?anavabrava

Deva

MasculineSingularDualPlural
Nominativeanavabravaḥ anavabravau anavabravāḥ
Vocativeanavabrava anavabravau anavabravāḥ
Accusativeanavabravam anavabravau anavabravān
Instrumentalanavabraveṇa anavabravābhyām anavabravaiḥ anavabravebhiḥ
Dativeanavabravāya anavabravābhyām anavabravebhyaḥ
Ablativeanavabravāt anavabravābhyām anavabravebhyaḥ
Genitiveanavabravasya anavabravayoḥ anavabravāṇām
Locativeanavabrave anavabravayoḥ anavabraveṣu

Compound anavabrava -

Adverb -anavabravam -anavabravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria