Declension table of ?anavānatā

Deva

FeminineSingularDualPlural
Nominativeanavānatā anavānate anavānatāḥ
Vocativeanavānate anavānate anavānatāḥ
Accusativeanavānatām anavānate anavānatāḥ
Instrumentalanavānatayā anavānatābhyām anavānatābhiḥ
Dativeanavānatāyai anavānatābhyām anavānatābhyaḥ
Ablativeanavānatāyāḥ anavānatābhyām anavānatābhyaḥ
Genitiveanavānatāyāḥ anavānatayoḥ anavānatānām
Locativeanavānatāyām anavānatayoḥ anavānatāsu

Adverb -anavānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria