Declension table of ?anavānat

Deva

MasculineSingularDualPlural
Nominativeanavānan anavānantau anavānantaḥ
Vocativeanavānan anavānantau anavānantaḥ
Accusativeanavānantam anavānantau anavānataḥ
Instrumentalanavānatā anavānadbhyām anavānadbhiḥ
Dativeanavānate anavānadbhyām anavānadbhyaḥ
Ablativeanavānataḥ anavānadbhyām anavānadbhyaḥ
Genitiveanavānataḥ anavānatoḥ anavānatām
Locativeanavānati anavānatoḥ anavānatsu

Compound anavānat -

Adverb -anavānantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria