Declension table of ?anaupādhika

Deva

NeuterSingularDualPlural
Nominativeanaupādhikam anaupādhike anaupādhikāni
Vocativeanaupādhika anaupādhike anaupādhikāni
Accusativeanaupādhikam anaupādhike anaupādhikāni
Instrumentalanaupādhikena anaupādhikābhyām anaupādhikaiḥ
Dativeanaupādhikāya anaupādhikābhyām anaupādhikebhyaḥ
Ablativeanaupādhikāt anaupādhikābhyām anaupādhikebhyaḥ
Genitiveanaupādhikasya anaupādhikayoḥ anaupādhikānām
Locativeanaupādhike anaupādhikayoḥ anaupādhikeṣu

Compound anaupādhika -

Adverb -anaupādhikam -anaupādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria