Declension table of ?anauddhatya

Deva

NeuterSingularDualPlural
Nominativeanauddhatyam anauddhatye anauddhatyāni
Vocativeanauddhatya anauddhatye anauddhatyāni
Accusativeanauddhatyam anauddhatye anauddhatyāni
Instrumentalanauddhatyena anauddhatyābhyām anauddhatyaiḥ
Dativeanauddhatyāya anauddhatyābhyām anauddhatyebhyaḥ
Ablativeanauddhatyāt anauddhatyābhyām anauddhatyebhyaḥ
Genitiveanauddhatyasya anauddhatyayoḥ anauddhatyānām
Locativeanauddhatye anauddhatyayoḥ anauddhatyeṣu

Compound anauddhatya -

Adverb -anauddhatyam -anauddhatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria