Declension table of ?anativyādhya

Deva

MasculineSingularDualPlural
Nominativeanativyādhyaḥ anativyādhyau anativyādhyāḥ
Vocativeanativyādhya anativyādhyau anativyādhyāḥ
Accusativeanativyādhyam anativyādhyau anativyādhyān
Instrumentalanativyādhyena anativyādhyābhyām anativyādhyaiḥ anativyādhyebhiḥ
Dativeanativyādhyāya anativyādhyābhyām anativyādhyebhyaḥ
Ablativeanativyādhyāt anativyādhyābhyām anativyādhyebhyaḥ
Genitiveanativyādhyasya anativyādhyayoḥ anativyādhyānām
Locativeanativyādhye anativyādhyayoḥ anativyādhyeṣu

Compound anativyādhya -

Adverb -anativyādhyam -anativyādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria