Declension table of anativṛtti

Deva

FeminineSingularDualPlural
Nominativeanativṛttiḥ anativṛttī anativṛttayaḥ
Vocativeanativṛtte anativṛttī anativṛttayaḥ
Accusativeanativṛttim anativṛttī anativṛttīḥ
Instrumentalanativṛttyā anativṛttibhyām anativṛttibhiḥ
Dativeanativṛttyai anativṛttaye anativṛttibhyām anativṛttibhyaḥ
Ablativeanativṛttyāḥ anativṛtteḥ anativṛttibhyām anativṛttibhyaḥ
Genitiveanativṛttyāḥ anativṛtteḥ anativṛttyoḥ anativṛttīnām
Locativeanativṛttyām anativṛttau anativṛttyoḥ anativṛttiṣu

Compound anativṛtti -

Adverb -anativṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria