Declension table of ?anatikramaṇīya

Deva

NeuterSingularDualPlural
Nominativeanatikramaṇīyam anatikramaṇīye anatikramaṇīyāni
Vocativeanatikramaṇīya anatikramaṇīye anatikramaṇīyāni
Accusativeanatikramaṇīyam anatikramaṇīye anatikramaṇīyāni
Instrumentalanatikramaṇīyena anatikramaṇīyābhyām anatikramaṇīyaiḥ
Dativeanatikramaṇīyāya anatikramaṇīyābhyām anatikramaṇīyebhyaḥ
Ablativeanatikramaṇīyāt anatikramaṇīyābhyām anatikramaṇīyebhyaḥ
Genitiveanatikramaṇīyasya anatikramaṇīyayoḥ anatikramaṇīyānām
Locativeanatikramaṇīye anatikramaṇīyayoḥ anatikramaṇīyeṣu

Compound anatikramaṇīya -

Adverb -anatikramaṇīyam -anatikramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria