Declension table of ?anatikramaṇīya

Deva

MasculineSingularDualPlural
Nominativeanatikramaṇīyaḥ anatikramaṇīyau anatikramaṇīyāḥ
Vocativeanatikramaṇīya anatikramaṇīyau anatikramaṇīyāḥ
Accusativeanatikramaṇīyam anatikramaṇīyau anatikramaṇīyān
Instrumentalanatikramaṇīyena anatikramaṇīyābhyām anatikramaṇīyaiḥ anatikramaṇīyebhiḥ
Dativeanatikramaṇīyāya anatikramaṇīyābhyām anatikramaṇīyebhyaḥ
Ablativeanatikramaṇīyāt anatikramaṇīyābhyām anatikramaṇīyebhyaḥ
Genitiveanatikramaṇīyasya anatikramaṇīyayoḥ anatikramaṇīyānām
Locativeanatikramaṇīye anatikramaṇīyayoḥ anatikramaṇīyeṣu

Compound anatikramaṇīya -

Adverb -anatikramaṇīyam -anatikramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria