Declension table of ?anatikrama

Deva

MasculineSingularDualPlural
Nominativeanatikramaḥ anatikramau anatikramāḥ
Vocativeanatikrama anatikramau anatikramāḥ
Accusativeanatikramam anatikramau anatikramān
Instrumentalanatikrameṇa anatikramābhyām anatikramaiḥ anatikramebhiḥ
Dativeanatikramāya anatikramābhyām anatikramebhyaḥ
Ablativeanatikramāt anatikramābhyām anatikramebhyaḥ
Genitiveanatikramasya anatikramayoḥ anatikramāṇām
Locativeanatikrame anatikramayoḥ anatikrameṣu

Compound anatikrama -

Adverb -anatikramam -anatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria