Declension table of ?anatidbhutā

Deva

FeminineSingularDualPlural
Nominativeanatidbhutā anatidbhute anatidbhutāḥ
Vocativeanatidbhute anatidbhute anatidbhutāḥ
Accusativeanatidbhutām anatidbhute anatidbhutāḥ
Instrumentalanatidbhutayā anatidbhutābhyām anatidbhutābhiḥ
Dativeanatidbhutāyai anatidbhutābhyām anatidbhutābhyaḥ
Ablativeanatidbhutāyāḥ anatidbhutābhyām anatidbhutābhyaḥ
Genitiveanatidbhutāyāḥ anatidbhutayoḥ anatidbhutānām
Locativeanatidbhutāyām anatidbhutayoḥ anatidbhutāsu

Adverb -anatidbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria