Declension table of ?anatidbhuta

Deva

NeuterSingularDualPlural
Nominativeanatidbhutam anatidbhute anatidbhutāni
Vocativeanatidbhuta anatidbhute anatidbhutāni
Accusativeanatidbhutam anatidbhute anatidbhutāni
Instrumentalanatidbhutena anatidbhutābhyām anatidbhutaiḥ
Dativeanatidbhutāya anatidbhutābhyām anatidbhutebhyaḥ
Ablativeanatidbhutāt anatidbhutābhyām anatidbhutebhyaḥ
Genitiveanatidbhutasya anatidbhutayoḥ anatidbhutānām
Locativeanatidbhute anatidbhutayoḥ anatidbhuteṣu

Compound anatidbhuta -

Adverb -anatidbhutam -anatidbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria