Declension table of ?anatidagdhā

Deva

FeminineSingularDualPlural
Nominativeanatidagdhā anatidagdhe anatidagdhāḥ
Vocativeanatidagdhe anatidagdhe anatidagdhāḥ
Accusativeanatidagdhām anatidagdhe anatidagdhāḥ
Instrumentalanatidagdhayā anatidagdhābhyām anatidagdhābhiḥ
Dativeanatidagdhāyai anatidagdhābhyām anatidagdhābhyaḥ
Ablativeanatidagdhāyāḥ anatidagdhābhyām anatidagdhābhyaḥ
Genitiveanatidagdhāyāḥ anatidagdhayoḥ anatidagdhānām
Locativeanatidagdhāyām anatidagdhayoḥ anatidagdhāsu

Adverb -anatidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria