Declension table of ?anatidagdha

Deva

NeuterSingularDualPlural
Nominativeanatidagdham anatidagdhe anatidagdhāni
Vocativeanatidagdha anatidagdhe anatidagdhāni
Accusativeanatidagdham anatidagdhe anatidagdhāni
Instrumentalanatidagdhena anatidagdhābhyām anatidagdhaiḥ
Dativeanatidagdhāya anatidagdhābhyām anatidagdhebhyaḥ
Ablativeanatidagdhāt anatidagdhābhyām anatidagdhebhyaḥ
Genitiveanatidagdhasya anatidagdhayoḥ anatidagdhānām
Locativeanatidagdhe anatidagdhayoḥ anatidagdheṣu

Compound anatidagdha -

Adverb -anatidagdham -anatidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria