Declension table of ?anatidagdha

Deva

MasculineSingularDualPlural
Nominativeanatidagdhaḥ anatidagdhau anatidagdhāḥ
Vocativeanatidagdha anatidagdhau anatidagdhāḥ
Accusativeanatidagdham anatidagdhau anatidagdhān
Instrumentalanatidagdhena anatidagdhābhyām anatidagdhaiḥ anatidagdhebhiḥ
Dativeanatidagdhāya anatidagdhābhyām anatidagdhebhyaḥ
Ablativeanatidagdhāt anatidagdhābhyām anatidagdhebhyaḥ
Genitiveanatidagdhasya anatidagdhayoḥ anatidagdhānām
Locativeanatidagdhe anatidagdhayoḥ anatidagdheṣu

Compound anatidagdha -

Adverb -anatidagdham -anatidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria