Declension table of ?anatidṛśya

Deva

NeuterSingularDualPlural
Nominativeanatidṛśyam anatidṛśye anatidṛśyāni
Vocativeanatidṛśya anatidṛśye anatidṛśyāni
Accusativeanatidṛśyam anatidṛśye anatidṛśyāni
Instrumentalanatidṛśyena anatidṛśyābhyām anatidṛśyaiḥ
Dativeanatidṛśyāya anatidṛśyābhyām anatidṛśyebhyaḥ
Ablativeanatidṛśyāt anatidṛśyābhyām anatidṛśyebhyaḥ
Genitiveanatidṛśyasya anatidṛśyayoḥ anatidṛśyānām
Locativeanatidṛśye anatidṛśyayoḥ anatidṛśyeṣu

Compound anatidṛśya -

Adverb -anatidṛśyam -anatidṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria