Declension table of ?anatidṛśna

Deva

MasculineSingularDualPlural
Nominativeanatidṛśnaḥ anatidṛśnau anatidṛśnāḥ
Vocativeanatidṛśna anatidṛśnau anatidṛśnāḥ
Accusativeanatidṛśnam anatidṛśnau anatidṛśnān
Instrumentalanatidṛśnena anatidṛśnābhyām anatidṛśnaiḥ anatidṛśnebhiḥ
Dativeanatidṛśnāya anatidṛśnābhyām anatidṛśnebhyaḥ
Ablativeanatidṛśnāt anatidṛśnābhyām anatidṛśnebhyaḥ
Genitiveanatidṛśnasya anatidṛśnayoḥ anatidṛśnānām
Locativeanatidṛśne anatidṛśnayoḥ anatidṛśneṣu

Compound anatidṛśna -

Adverb -anatidṛśnam -anatidṛśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria