Declension table of ?anata

Deva

NeuterSingularDualPlural
Nominativeanatam anate anatāni
Vocativeanata anate anatāni
Accusativeanatam anate anatāni
Instrumentalanatena anatābhyām anataiḥ
Dativeanatāya anatābhyām anatebhyaḥ
Ablativeanatāt anatābhyām anatebhyaḥ
Genitiveanatasya anatayoḥ anatānām
Locativeanate anatayoḥ anateṣu

Compound anata -

Adverb -anatam -anatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria