Declension table of ?anasvat

Deva

MasculineSingularDualPlural
Nominativeanasvān anasvantau anasvantaḥ
Vocativeanasvan anasvantau anasvantaḥ
Accusativeanasvantam anasvantau anasvataḥ
Instrumentalanasvatā anasvadbhyām anasvadbhiḥ
Dativeanasvate anasvadbhyām anasvadbhyaḥ
Ablativeanasvataḥ anasvadbhyām anasvadbhyaḥ
Genitiveanasvataḥ anasvatoḥ anasvatām
Locativeanasvati anasvatoḥ anasvatsu

Compound anasvat -

Adverb -anasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria