Declension table of ?anastamita

Deva

NeuterSingularDualPlural
Nominativeanastamitam anastamite anastamitāni
Vocativeanastamita anastamite anastamitāni
Accusativeanastamitam anastamite anastamitāni
Instrumentalanastamitena anastamitābhyām anastamitaiḥ
Dativeanastamitāya anastamitābhyām anastamitebhyaḥ
Ablativeanastamitāt anastamitābhyām anastamitebhyaḥ
Genitiveanastamitasya anastamitayoḥ anastamitānām
Locativeanastamite anastamitayoḥ anastamiteṣu

Compound anastamita -

Adverb -anastamitam -anastamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria