Declension table of ?anarvan

Deva

MasculineSingularDualPlural
Nominativeanarvā anarvāṇau anarvāṇaḥ
Vocativeanarvan anarvāṇau anarvāṇaḥ
Accusativeanarvāṇam anarvāṇau anarvaṇaḥ
Instrumentalanarvaṇā anarvabhyām anarvabhiḥ
Dativeanarvaṇe anarvabhyām anarvabhyaḥ
Ablativeanarvaṇaḥ anarvabhyām anarvabhyaḥ
Genitiveanarvaṇaḥ anarvaṇoḥ anarvaṇām
Locativeanarvaṇi anarvaṇoḥ anarvasu

Compound anarva -

Adverb -anarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria