Declension table of ?anarva

Deva

NeuterSingularDualPlural
Nominativeanarvam anarve anarvāṇi
Vocativeanarva anarve anarvāṇi
Accusativeanarvam anarve anarvāṇi
Instrumentalanarveṇa anarvābhyām anarvaiḥ
Dativeanarvāya anarvābhyām anarvebhyaḥ
Ablativeanarvāt anarvābhyām anarvebhyaḥ
Genitiveanarvasya anarvayoḥ anarvāṇām
Locativeanarve anarvayoḥ anarveṣu

Compound anarva -

Adverb -anarvam -anarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria