Declension table of ?anarva

Deva

MasculineSingularDualPlural
Nominativeanarvaḥ anarvau anarvāḥ
Vocativeanarva anarvau anarvāḥ
Accusativeanarvam anarvau anarvān
Instrumentalanarveṇa anarvābhyām anarvaiḥ anarvebhiḥ
Dativeanarvāya anarvābhyām anarvebhyaḥ
Ablativeanarvāt anarvābhyām anarvebhyaḥ
Genitiveanarvasya anarvayoḥ anarvāṇām
Locativeanarve anarvayoḥ anarveṣu

Compound anarva -

Adverb -anarvam -anarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria