Declension table of anarthatva

Deva

NeuterSingularDualPlural
Nominativeanarthatvam anarthatve anarthatvāni
Vocativeanarthatva anarthatve anarthatvāni
Accusativeanarthatvam anarthatve anarthatvāni
Instrumentalanarthatvena anarthatvābhyām anarthatvaiḥ
Dativeanarthatvāya anarthatvābhyām anarthatvebhyaḥ
Ablativeanarthatvāt anarthatvābhyām anarthatvebhyaḥ
Genitiveanarthatvasya anarthatvayoḥ anarthatvānām
Locativeanarthatve anarthatvayoḥ anarthatveṣu

Compound anarthatva -

Adverb -anarthatvam -anarthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria