Declension table of ?anarthabhīru

Deva

NeuterSingularDualPlural
Nominativeanarthabhīru anarthabhīruṇī anarthabhīrūṇi
Vocativeanarthabhīru anarthabhīruṇī anarthabhīrūṇi
Accusativeanarthabhīru anarthabhīruṇī anarthabhīrūṇi
Instrumentalanarthabhīruṇā anarthabhīrubhyām anarthabhīrubhiḥ
Dativeanarthabhīruṇe anarthabhīrubhyām anarthabhīrubhyaḥ
Ablativeanarthabhīruṇaḥ anarthabhīrubhyām anarthabhīrubhyaḥ
Genitiveanarthabhīruṇaḥ anarthabhīruṇoḥ anarthabhīrūṇām
Locativeanarthabhīruṇi anarthabhīruṇoḥ anarthabhīruṣu

Compound anarthabhīru -

Adverb -anarthabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria