Declension table of ?anarthabhāva

Deva

NeuterSingularDualPlural
Nominativeanarthabhāvam anarthabhāve anarthabhāvāni
Vocativeanarthabhāva anarthabhāve anarthabhāvāni
Accusativeanarthabhāvam anarthabhāve anarthabhāvāni
Instrumentalanarthabhāvena anarthabhāvābhyām anarthabhāvaiḥ
Dativeanarthabhāvāya anarthabhāvābhyām anarthabhāvebhyaḥ
Ablativeanarthabhāvāt anarthabhāvābhyām anarthabhāvebhyaḥ
Genitiveanarthabhāvasya anarthabhāvayoḥ anarthabhāvānām
Locativeanarthabhāve anarthabhāvayoḥ anarthabhāveṣu

Compound anarthabhāva -

Adverb -anarthabhāvam -anarthabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria