Declension table of ?anarthāvekṣā

Deva

FeminineSingularDualPlural
Nominativeanarthāvekṣā anarthāvekṣe anarthāvekṣāḥ
Vocativeanarthāvekṣe anarthāvekṣe anarthāvekṣāḥ
Accusativeanarthāvekṣām anarthāvekṣe anarthāvekṣāḥ
Instrumentalanarthāvekṣayā anarthāvekṣābhyām anarthāvekṣābhiḥ
Dativeanarthāvekṣāyai anarthāvekṣābhyām anarthāvekṣābhyaḥ
Ablativeanarthāvekṣāyāḥ anarthāvekṣābhyām anarthāvekṣābhyaḥ
Genitiveanarthāvekṣāyāḥ anarthāvekṣayoḥ anarthāvekṣāṇām
Locativeanarthāvekṣāyām anarthāvekṣayoḥ anarthāvekṣāsu

Adverb -anarthāvekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria