Declension table of ?anarthāvekṣa

Deva

NeuterSingularDualPlural
Nominativeanarthāvekṣam anarthāvekṣe anarthāvekṣāṇi
Vocativeanarthāvekṣa anarthāvekṣe anarthāvekṣāṇi
Accusativeanarthāvekṣam anarthāvekṣe anarthāvekṣāṇi
Instrumentalanarthāvekṣeṇa anarthāvekṣābhyām anarthāvekṣaiḥ
Dativeanarthāvekṣāya anarthāvekṣābhyām anarthāvekṣebhyaḥ
Ablativeanarthāvekṣāt anarthāvekṣābhyām anarthāvekṣebhyaḥ
Genitiveanarthāvekṣasya anarthāvekṣayoḥ anarthāvekṣāṇām
Locativeanarthāvekṣe anarthāvekṣayoḥ anarthāvekṣeṣu

Compound anarthāvekṣa -

Adverb -anarthāvekṣam -anarthāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria