Declension table of anarhat

Deva

MasculineSingularDualPlural
Nominativeanarhan anarhantau anarhantaḥ
Vocativeanarhan anarhantau anarhantaḥ
Accusativeanarhantam anarhantau anarhataḥ
Instrumentalanarhatā anarhadbhyām anarhadbhiḥ
Dativeanarhate anarhadbhyām anarhadbhyaḥ
Ablativeanarhataḥ anarhadbhyām anarhadbhyaḥ
Genitiveanarhataḥ anarhatoḥ anarhatām
Locativeanarhati anarhatoḥ anarhatsu

Compound anarhat -

Adverb -anarhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria