Declension table of anargha

Deva

NeuterSingularDualPlural
Nominativeanargham anarghe anarghāṇi
Vocativeanargha anarghe anarghāṇi
Accusativeanargham anarghe anarghāṇi
Instrumentalanargheṇa anarghābhyām anarghaiḥ
Dativeanarghāya anarghābhyām anarghebhyaḥ
Ablativeanarghāt anarghābhyām anarghebhyaḥ
Genitiveanarghasya anarghayoḥ anarghāṇām
Locativeanarghe anarghayoḥ anargheṣu

Compound anargha -

Adverb -anargham -anarghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria