Declension table of ?anargalā

Deva

FeminineSingularDualPlural
Nominativeanargalā anargale anargalāḥ
Vocativeanargale anargale anargalāḥ
Accusativeanargalām anargale anargalāḥ
Instrumentalanargalayā anargalābhyām anargalābhiḥ
Dativeanargalāyai anargalābhyām anargalābhyaḥ
Ablativeanargalāyāḥ anargalābhyām anargalābhyaḥ
Genitiveanargalāyāḥ anargalayoḥ anargalānām
Locativeanargalāyām anargalayoḥ anargalāsu

Adverb -anargalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria