Declension table of ?anardhukā

Deva

FeminineSingularDualPlural
Nominativeanardhukā anardhuke anardhukāḥ
Vocativeanardhuke anardhuke anardhukāḥ
Accusativeanardhukām anardhuke anardhukāḥ
Instrumentalanardhukayā anardhukābhyām anardhukābhiḥ
Dativeanardhukāyai anardhukābhyām anardhukābhyaḥ
Ablativeanardhukāyāḥ anardhukābhyām anardhukābhyaḥ
Genitiveanardhukāyāḥ anardhukayoḥ anardhukānām
Locativeanardhukāyām anardhukayoḥ anardhukāsu

Adverb -anardhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria