Declension table of ?anapta

Deva

NeuterSingularDualPlural
Nominativeanaptam anapte anaptāni
Vocativeanapta anapte anaptāni
Accusativeanaptam anapte anaptāni
Instrumentalanaptena anaptābhyām anaptaiḥ
Dativeanaptāya anaptābhyām anaptebhyaḥ
Ablativeanaptāt anaptābhyām anaptebhyaḥ
Genitiveanaptasya anaptayoḥ anaptānām
Locativeanapte anaptayoḥ anapteṣu

Compound anapta -

Adverb -anaptam -anaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria