Declension table of ?anapoddhārya

Deva

NeuterSingularDualPlural
Nominativeanapoddhāryam anapoddhārye anapoddhāryāṇi
Vocativeanapoddhārya anapoddhārye anapoddhāryāṇi
Accusativeanapoddhāryam anapoddhārye anapoddhāryāṇi
Instrumentalanapoddhāryeṇa anapoddhāryābhyām anapoddhāryaiḥ
Dativeanapoddhāryāya anapoddhāryābhyām anapoddhāryebhyaḥ
Ablativeanapoddhāryāt anapoddhāryābhyām anapoddhāryebhyaḥ
Genitiveanapoddhāryasya anapoddhāryayoḥ anapoddhāryāṇām
Locativeanapoddhārye anapoddhāryayoḥ anapoddhāryeṣu

Compound anapoddhārya -

Adverb -anapoddhāryam -anapoddhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria